Welcome to Vakacharthu!


"Yad aditya-gatam tejo
jagad bhasayate 'khilam
yac candramasi yac cagnau
tat tejo viddhi mamakam" (Bhagavad Gita)

"The splendor of the sun, which dissipates the darkness of this whole world, comes from Me. And the splendor of the moon and the splendor of fire are also from Me."

Meditation is when one shifts the attention from any thoughts to the "Light of consciousness" that keeps one aware of those thoughts.

Chant your namas, mantras or bhajans here on Vakacharthu. If you would like to join, please send an e-mail request to sreekrishnabhakthi@gmail.com


Hari OM!

Om Namo Narayanaya!

Om Namah Shivaya!

Wednesday, May 5, 2010

Dakshinamurti Sthothram

Vishvam darpanadrishyamaananagaritulyam nijaantargatam
Pashyannaatmani maayayaa bahirivodhbhuutam yadaa nidrayaa
Yah saakshaatkurute prabodhasamaye svaatmaanamevaadvayam
Tasmai shirigurumuurtaye nama idam shridakshinaamuurtaye 1

Buijasyaantarivaankuro jagadidam praannirvikalpam punah
Maayaakalpita deshakaalakalanaa vaichitryachitriikritamh
Maayaaviiva vijrimbhayatyapi mahaayogiiva yah svechchhayaa
Tasmai shriigurumuurtaye nama idam shriidakshinaamuurtaye 2

Yasyaiva sphuranam sadaatmakamasatkalpaarthakam bhaasate
Saakshaattattvamasiti vedavachasaa yo bodhayatyaashritaanh
Yatsaakshaatkaranaadbhavenna punaraavrittirbhavaambhonidhau
Tasmai shriigurumuurtaye nama idam shriidakshinaamuurtaye 3


Naanaachchhidraghatodarasthitahaadiipaprabhaabhaasvaram
Gyaanam yasya tu chakshuraadikaranadvaaraa bahih spandate
Jaanaamiiti tameva bhaantamanubhhaatyetatsamastam jagath
Tasmai shriigurumuurtaye nama idam shriidakshinaamuurtaye 4

Deham praanamapiindriyaanyapi chalaam buddhim cha shuunyam viduh
Striibaalaandhaja dopamaastavahamiti bhraantaa bhrisham vaadinah
Maayaashaktivilaasakalpitamahaa vyaamohasanhaarine
Tasmai shriigurumuurtaye nama idam shriidakshinaamuurtaye 5

Rahugrastadivaakarendusadrisho maayaasamaachchahaadanaath
Sanmaatrah karanopasanharanato yoabhuutsushhuptah pumaanh
Praagasvaapsamiti prabhodhasamaya yah pratyabhigyaayate
Tasmail shriigurumuurtaye nama idam shriidakshinaamuurtaye 6

Baalyaadishhvapi jaagradaadishhu tathaa sarvaasvavasthaasvapi
Vyaavrittaasvanuvartamaanamahamityantah sphurantam
Svaatmaanam prakatiikaroti bhajataam yo mudrayaa bhadrayaa
Tasmai shriigurumuurtaye nama idam shriidakshinaamuurtaye 7

Vishvam pashyati kaaryakaaranatayaa svasvaamisambandhatah
Shishhyaachaaryataayaa tayaiva pitriputraadyaatmanaa bhedatah
Svapne jaagrati vaa ya eshha purushho maayaaparibhraamitah
Tasmai shriigurumuurtaye nama idam shriidakshinaamuurtaye 8

Bhuurambhaansyanaloaniloambaramaharnaatho himaanshuh pumaanh
Ityaabhaati charaacharaatmakamidam yasyaiva muurtyashhtakamh
Naanyaatkinchana vidyate vimrishataam yasmaatparasmaadvibhoh
Tasmai shriigurumuurtaye nama idam shriidakshinaamuurtaye 9

Sarvaatmatvamiti sphutikritamidam yasmaadamushhminh stave
Tenaasya shravanaattadarthamananaaddhyaanaachcha sankiirtanaath
Sarvaatmatvamahaavibhuutisahitam syaadiishvaratvam svatah
Siddhyettatpunaraashhtadhaa parinatam chaishvaryamavyaahatamh 10

Vatavitapisamiipe bhuumibhaage nishhannam
Sakalamunijanaanaam gyanadaataaramaaraath
Tribhuvanagurumiisham dakshinaamuurtidevam
Jananamaranaduhkhachchhedadaksham namaami

Om namah shivaya om namah shivaya om namah shivaya
om namo narayanaya om namo narayanaya om namo narayanaya
Ente Parippil Thevare...Kaaththukollename ellaavareyum

No comments:

Post a Comment