Welcome to Vakacharthu!


"Yad aditya-gatam tejo
jagad bhasayate 'khilam
yac candramasi yac cagnau
tat tejo viddhi mamakam" (Bhagavad Gita)

"The splendor of the sun, which dissipates the darkness of this whole world, comes from Me. And the splendor of the moon and the splendor of fire are also from Me."

Meditation is when one shifts the attention from any thoughts to the "Light of consciousness" that keeps one aware of those thoughts.

Chant your namas, mantras or bhajans here on Vakacharthu. If you would like to join, please send an e-mail request to sreekrishnabhakthi@gmail.com


Hari OM!

Om Namo Narayanaya!

Om Namah Shivaya!

Tuesday, July 22, 2014

Arunachala Pancharathnam

karunāpūrna sudhābdhē
kabalitaghanaviśvarūpa kiranāvalyā
arunāchala paramātman
arunō bhava chittakañjasuvikāsāya
tvayyarunāchala sarvam
bhūtvā sthitvā pralīnamētacchitram
hridyahamityātmatayā
nrityasi bhōstē vadanti hridayam nāma
ahamiti kuta āyātī
tyanvishyāntah pravishtayātyamaladhiyā
avagamya svamrūpam
śāmyatyarunāchala tvayi nadīvabdhau
tyaktvā vishayam bāhyam
ruddhaprānēna ruddhamanasāntastvām
dhyāyanpaśyati yōgī
dīdhitimarunāchala tvayi mahīyam tē
tvayyarpitamanasā tvām
paśyan sarvam tavākrititayā satatam
bhajatē ananya prītyā
sa jayatyarunāchala tvayi sukhē magnah
śrīmad ramana maharshēr
darśanam arunāchalasya dēvagirā
pañchakamāryāgītau
ratnam tvidamaupanishadam hi

No comments:

Post a Comment