Welcome to Vakacharthu!


"Yad aditya-gatam tejo
jagad bhasayate 'khilam
yac candramasi yac cagnau
tat tejo viddhi mamakam" (Bhagavad Gita)

"The splendor of the sun, which dissipates the darkness of this whole world, comes from Me. And the splendor of the moon and the splendor of fire are also from Me."

Meditation is when one shifts the attention from any thoughts to the "Light of consciousness" that keeps one aware of those thoughts.

Chant your namas, mantras or bhajans here on Vakacharthu. If you would like to join, please send an e-mail request to sreekrishnabhakthi@gmail.com


Hari OM!

Om Namo Narayanaya!

Om Namah Shivaya!

Saturday, January 9, 2010

Chanting Lord Shiva's Song (from Srimad Bhagavatham - Canto 4- Chapter 24)

Tam duraradhyaam aaraadhyaa
Satham api durapaya
Ekaanta-bhaktya ko vanchet
Pada-mulam vina bahih 21

Yatra nirvistam aranam
Krtanto nabhimanyathe
Vishvam vidhvamsavan virya-
Saurya-visphurjita0bhruva 22

Ksnanardhenapi tulaye
Na svargam napunar-bhavam
Bhagavat-sangi -sangasya
Martyaanam kim utasisah 23

Athanaghanghres tava kirti-tirthayor
Anthar-bahir-snana-vidhuta-papmanam
Bhuthesv anukrosa-susattva-silinam
Svat sangamonugraha esa nas tava 24

Na yasya chittam bahir- artha-vibhramam
Tamo- guhayam cha visuddham avisat
Yad-bhakthi- yoganugrhitam anjasa
Munir vichaste nanu tatra te gatim 25


Om namo narayanaya om namo narayanaya om namo narayanaya om namo narayanaya om namo narayanaya

Om namah shivaya om namah shivaya om namah shivaya om namah shivaya om namah shivaya om namah shivaya

No comments:

Post a Comment