Welcome to Vakacharthu!


"Yad aditya-gatam tejo
jagad bhasayate 'khilam
yac candramasi yac cagnau
tat tejo viddhi mamakam" (Bhagavad Gita)

"The splendor of the sun, which dissipates the darkness of this whole world, comes from Me. And the splendor of the moon and the splendor of fire are also from Me."

Meditation is when one shifts the attention from any thoughts to the "Light of consciousness" that keeps one aware of those thoughts.

Chant your namas, mantras or bhajans here on Vakacharthu. If you would like to join, please send an e-mail request to sreekrishnabhakthi@gmail.com


Hari OM!

Om Namo Narayanaya!

Om Namah Shivaya!

Tuesday, January 12, 2010

Chanting Lord Shiva's Song (from Srimad Bhagavatham - Canto 4- Chapter 24)

Yatredam vyajyathe visvam
Visvaasminn avabhathi yat
Tat Tvam brahma param jyotir
Aakaasam iva vistratam 26

Yo mayayedam puru-rupayasrjad
Bibharti bhuyah ksapayaty avikriyah
Yad-bheda-buddhih sad ivatma-duhsthaya
Tvam atma-tantram bhagavan pratimahi 27

Kriya-kalapair idam eva yoginah
Sraddhanvitah sadhu yajanti siddhaye
Bhutendriyantah-karanopalaksitam
Vede cha tantra cha ta eva kovidah 28

Tvam eka adyah purusah supta-saktis
Taya rajah sattva-tamo vibhidyate
Mahan aham kham marud agni-var-dharah
Surarsayo bhuta-gana idam yatah 29

Srastam Sva-saktyedam anupravistas
Chatur-vidham puram atmamsakena
Atho vidus tam purusam santam antar
Bhunkte hrsikair madhu sara-gham yah 30

Sa esa lokan atichanda -vego
Vikarsasi tvam khalu kala-yanah
Bhutani bhutair anumeya-tattvo
Ghanavalir vayur ivavisahyah 31

Pramattam uchchair iti krtya-chintaya
Pravrddha-lobham visayesu lalasam
Tvam apramattah sahasabhipadyase
Ksul-leihano hir ivakhum antakah 32

Kas tvat-padabjam vijahati pandito
Yas te vamana-vyayamana-ketanah
Visankayasmad-gurur archati sma yad
Vinopapattim manavas chaturdasa 33

Atma tvam asi no brahman
Paramaatman vipaschitam
Visvam rudra-bhaya-dhavastam
Akutaschid-bhaya gatih 34

******************************************
Lord Shiva to the kings..


Idam japata bhadram vo
Visuddha nrpa-nandanah
Sva-dharmam anutisthanto
Bhagavathy arpitasayah 35

Tam evatmanam atma-stham
Sarva-bhutesv avasthitam
Pujayandhvam grnantas cha
Dhyayantas chasakrd dharim 36

Yogadesam upasadya
Dharayanto muni-vratah
Samahita-dhiyah sarva
Etad abhyasatadratah 37

Idam aha purasmakam
Bhagavan visvasrk-patih
Bhrgv-adinam atmajanam
Sisrksuh samsisrksatam 38

Om namo narayanaya om namo narayanaya om namo narayanaya om namo narayanaya
om namo narayanaya om namo narayanaya om namo narayanaya om namo narayanaya

Om namah shivaya om namah shivaya om namah shivaya om namah shivaya om namah shivaya
om namah shivaya om namah shivaya om namah shivaya om namah shivaya om namah shivaya

No comments:

Post a Comment