Welcome to Vakacharthu!


"Yad aditya-gatam tejo
jagad bhasayate 'khilam
yac candramasi yac cagnau
tat tejo viddhi mamakam" (Bhagavad Gita)

"The splendor of the sun, which dissipates the darkness of this whole world, comes from Me. And the splendor of the moon and the splendor of fire are also from Me."

Meditation is when one shifts the attention from any thoughts to the "Light of consciousness" that keeps one aware of those thoughts.

Chant your namas, mantras or bhajans here on Vakacharthu. If you would like to join, please send an e-mail request to sreekrishnabhakthi@gmail.com


Hari OM!

Om Namo Narayanaya!

Om Namah Shivaya!

Sunday, February 20, 2011

Bhagavat gita verses (chapter 15)

Yadaadithyagatham tejah jagadbhaasayate khilam
yaccandramasi yaccagnau tattejo viddhi maamakam 

gaamaavisya cha bhuuthaani dharayaamyahamojasaa
pusnaami causadheessarvaah somo bhuutvaa rasaatmakh

aham vaisvcaanaro bhootvaa praaninaam dehamaastritah
praanaapaanasamaayuktah pachaamayannam chaturvidham

sarvasya chaaham hridisannivistah
mattassamritirjnaanamapohanam cha
vedaischa sarvairahameva vedhyah
vedaantakridvedavideva chaaham 

dvaavimau purusau loke ksaraschaaksara eva cha
ksarassarvaani bhootaani kootasthoksara uchyathe

uttamah purushastvanyah paramaatmetyudaahrtah
yo lokatrayamaavisya bibhartyavyaya iisvarah 

yasmaatksharamatito ham aksaraadapichottamah
atosmi loke vede cha prathitah purushottamah

yo maamevamasammoodhah jaanaati purushottamam
sa sarvavidbhajati maam sarvabhaavena bhaarata

iti guhyatamam saastram idamuktam mayaanagha
etad buddhva buddhimaan syaat krtakrityascha bhaarata 

om namo narayanaya om namo narayanaya om namo narayanaya 

om namo bhagavathe vaasudevaaya om namo bhagavathe vaasudevaaya 
om namo bhagavathe vaasudevaaya om namo bhagavathe vaasudevaaya 

Krishna!  Guruvayoorappa!  Kaatthukollename ellaavareyum

No comments:

Post a Comment