Welcome to Vakacharthu!


"Yad aditya-gatam tejo
jagad bhasayate 'khilam
yac candramasi yac cagnau
tat tejo viddhi mamakam" (Bhagavad Gita)

"The splendor of the sun, which dissipates the darkness of this whole world, comes from Me. And the splendor of the moon and the splendor of fire are also from Me."

Meditation is when one shifts the attention from any thoughts to the "Light of consciousness" that keeps one aware of those thoughts.

Chant your namas, mantras or bhajans here on Vakacharthu. If you would like to join, please send an e-mail request to sreekrishnabhakthi@gmail.com


Hari OM!

Om Namo Narayanaya!

Om Namah Shivaya!

Friday, February 18, 2011

Shanti MantrAs

Om sarveshaam swastir bhavatu
Sarveshaam shaanthir bhavathu
Sarveshaam poornam bhavathu
Sarveshaam mangalam bhavathu
Sarve bhavanthu sukhinah
Sarve santu niraamayaah
Sarve bhadraani pashyanthu
Maakaschit duhkha bhaag bhavet

Om asato maa satgamaya
Tamaso maa jyotir gamaya
Mrityor maa amritam gamaya

Om poornamadah poornamidam
Poornaat poornamudachyate
Poornasya poornamaadaaya
Poornamevaavashishyate

Om sham no mitrah sham varunah
Sham no bhavatvaryamaa
Sham na indro brihaspatih
Sham no vishnururukramah
Namo brahmane namaste vaayo
Tvameva pratyaksham brahmaasi
Tvaameva pratyaksham brahma vadhishyaami
Tanmaamavatu tadvaktaaramavatu
Avatu maam avatu vaktaaram
Om Shantih Shantih Shantih!

Om saha naavavatu sahanau bhunakthu
Saha veeryam karavaavahai
Tejasvi naavadheetamastu maa vidvishaavahai
Om Shantih Shantih Shantih!

Namaste sate te jagat kaaranaaya
Namaste chite sarva lokaashrayaaya
Namo dvaita tattwaaya mukti pradaaya
Namo brahmane vyaapine shaashvataaya


Om namo narayanaya Om namo bhagavathe vaasudevaaya

Krishna! guruvayoorappa! kaatthukollename ellaavareyum







No comments:

Post a Comment