Welcome to Vakacharthu!


"Yad aditya-gatam tejo
jagad bhasayate 'khilam
yac candramasi yac cagnau
tat tejo viddhi mamakam" (Bhagavad Gita)

"The splendor of the sun, which dissipates the darkness of this whole world, comes from Me. And the splendor of the moon and the splendor of fire are also from Me."

Meditation is when one shifts the attention from any thoughts to the "Light of consciousness" that keeps one aware of those thoughts.

Chant your namas, mantras or bhajans here on Vakacharthu. If you would like to join, please send an e-mail request to sreekrishnabhakthi@gmail.com


Hari OM!

Om Namo Narayanaya!

Om Namah Shivaya!

Tuesday, March 1, 2011

NirvAna Shatakam of Sri ShankarAchArya

Mano budhi- ahankaara chithaani naaham
Na cha shrotra jihve na cha ghraana netre
na cha vyoma bhoomir na tejo na vaahuhu
Chidaananda roopah shivoham shivoham 1

Na cha praana samjno na vai pancha vaayuhu
Na va sapta dhaatur na va pancha koshah
Na vaak paani paadau na chopastha paayuh
Chidaananda roopah shivoham shivoham 2

Na me dvesha raagau na me lobha mohau
Mado naiva me naiva maatsarya bhaavah
Na dharmo na chaartho na kaamo  na mokshah
Chidaananda roopah shivoham shivoham 3

Na punyam na paapam na saukhyam na dukham
na mantro na teertham na vedo na yajnaha
Aham bhojanam naiva bhojyam na bhoktaa
Chidaananda roopah shivoham shivoham 4

na me mrityu shankaa na me jaati bhedah
Pita naiva me naiva maata na janma
Na bandhur na mitram gurur naiva shishyah
Chidaananda roopah shivoham shivoham 5


Aham nirvikalpo niraakaara roopaha
Vibhur vyaapya Sarvatra sarvendriyaanaam
Sadaa me samatvam na muktir nabandhah
Chidaananda roopah shivoham shivoham 6


Shivoham shivoham shivoham shivoham
Shivoham shivoham shivoham shivoham
Shivoham shivoham shivoham shivoham
Shivoham shivoham shivoham shivoham
Shivoham shivoham shivoham shivoham
Shivoham shivoham shivoham shivoham
Shivoham shivoham shivoham shivoham
Shivoham shivoham shivoham shivoham

Om Tat Sat








No comments:

Post a Comment